Sapta-shloki 3

Gītā sapta-ślokī 3
|| 13.13 ||

सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वम् आवृत्य तिष्ठति॥

sarvataḥ pāṇi-pādaṁ tat sarvato’kṣi-śiro-mukham |
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati ||


  • sarvataḥ pāṇi-pādaṁ: sarvataḥ (on all sides, everywhere) pāṇayaḥ (hands) pādāś (feet) cāsyeti sarvataḥ pāṇi-pādaṁ taj jñeyam (that is to be known) |
  • sarvato’kṣi-śiro-mukhaṁ: sarvataḥ akṣīṇi (akṣi, n., nom. pl., “eyes”) śirāṁsi (śiras, n. nom. pl. “heads) mukhāni ca yasya, tat sarvato’kṣi-śiro-mukham.
  • sarvataḥ śrutimat: śrutiḥ (f.) śravaṇendriyam (“the hearing sense”), tat yasya tat śrutimat (-mat is an important suffix. After –a, ā it is -vat. It has various senses, but primarily that of possession, i.e., “having.” )
  • loke (lokaḥ = m. “world, people”) prāṇi-nikāye (“the totality of living beings)|
  • sarvam āvṛtya (gerund, “having covered, after covering”) saṁvyāpya, tiṣṭhati (“it stands, remains”) sthitiṁ labhate ||

That should be known, which has hands and feet everywhere, which has eyes, heads and mouths everywhere, which has ears everywhere, which dwells covering everything.


Comments

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple